एकधनिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधनिन्/ एक-- mfn. carrying the above water-vessels S3Br. iii

एकधनिन्/ एक-- mfn. having one part of wealth , having the choice portion of wealth L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधनिन् वि.
(एकधना अस्यास्ति) (वह ऋत्विक्) जो एकधना कलश का वहन करता है, मा.श्रौ.सू. 2.3.2.9; का.श्रौ.सू. 9.3.3. किन्तु चि.भा.से. (वह सेवक) जिस पर एकधना की जिम्मेदारी हो, बौ.श्रौ.सू. 7.3।

"https://sa.wiktionary.org/w/index.php?title=एकधनिन्&oldid=477723" इत्यस्माद् प्रतिप्राप्तम्