एकधुरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुरा¦ स्त्री एका धूः कर्म्म॰ अ समा॰।

१ एकभारे। तद्वह-तीत्यर्थेऽण् तस्य लुक्। एकधुर--एकभारवाहके

२ गवादौत्रि॰। अस्त्यर्थे अच्।

३ एकधुरायुक्ते त्रि॰। एकधुरंवहति ख। एकधुरीण एकधुरवाहके त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=एकधुरा&oldid=249822" इत्यस्माद् प्रतिप्राप्तम्