एकधुरावह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुरावहः, त्रि, (वहतीति वहः । वह् + अच् । एकधुरायाः वहः ।) एकधुरः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुरावह पुं।

एकामेव_धुरन्धरः

समानार्थक:एकधुरीण,एकधुर,एकधुरावह

2।9।65।2।3

धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः। उभावेकधुरीणैकधुरावेकधुरावहे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुरावह¦ त्रि॰ एकधुरां वहतीति वह--अच्

६ त॰। एक-भारवाहके गवादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुरावह¦ mfn. (-हः-हा-हं) See the preceding. E. एक, धुर burthen, and आवह who bears.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुरावह/ एक--धुरा-वह mfn. bearing the same burden , fit for the same burden , equal , apt Pa1n2. 4-4 , 79 Naish.

"https://sa.wiktionary.org/w/index.php?title=एकधुरावह&oldid=249824" इत्यस्माद् प्रतिप्राप्तम्