एकधुरीणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुरीणः, त्रि, (एकधुरां वहति यः । “एकधुरान्नुक् च” । ४ । ४ । ७९ । चकारेण स्वस्यानुकर्षणसाम- र्थ्यात् पक्षे श्रवणम् ॥) एकधुरः । एकभारवोढा । इत्यमरः ॥ एकस्य रथस्य लाङ्गलादेर्व्वा धुरं वहति यः । इत्यमरटीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=एकधुरीणः&oldid=120896" इत्यस्माद् प्रतिप्राप्तम्