एकनक्षत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकनक्षत्र¦ न॰ एकं नक्षत्रं यत्र। एकतारात्मके नक्षत्रभेदेआर्द्रा चित्रा स्वातिश्च एकतारात्मकं नक्षत्रं तच्च अश्लेलाशब्दे

४९

७ पृ॰ दर्शितम्। शत॰ ब्रा॰ भाष्ये तु पुष्यस्येक-तारात्मकत्वमुक्तं तदनुसारेण सरलायामस्माभिस्तथोक्तंकिन्तु तन्मूलं ज्योतिषवचनं मृग्यम्। वस्तुतोऽत्र एक-शब्दस्यायुग्मपरत्वं पुष्यस्य च त्रितारात्मकत्वेन त्तयात्वाभि-प्रायेण पुष्यस्येत्युक्तिः
“अयुग्मं हि पितॄणामेकनक्षत्रेएकनक्षत्र हि पितॄणाममावास्यायाम् अमावास्या वाएकनक्षत्रमेको हि यद्वेतां रात्रिं सर्वाणि भूतानि संव-सन्ति तेनो तं काममाप्नोति या सर्वेषु नक्षत्रेषु” शत॰ब्रा॰

१० ,

१३ ,

८ ,

१ ,

३ ।
“एकनक्षत्रे कात्या॰

२१ ,

३ ,

३ । एकं नक्षत्रं हि पितॄणामिति” एकनक्षत्रंच यत्रैका तारा चित्रा स्वाति रेवत्यादि यथा” [Page1474-a+ 38] कर्कः। अत्र रेवत्या द्वात्रिंशत्तार त्मकत्वम् अश्लेषा-शब्दे उक्तम् अतस्तस्या एकत्वाभावात् रेवत्यादिश-ब्देन बहु॰ अश्विनीति बोध्यम् तस्याश्च त्रितारत्वेनायुग्मप-रत्वम्। अमावास्या वा एकनक्षत्रमित्युक्तेः

२ अमावास्या-याञ्च। तत्र च रविचन्द्रयोरेकनक्षत्रस्थितत्वात् एकनक्ष-त्रतुल्यफलदातृत्वाद्वा तथात्वम् कर्म॰।

३ एकस्मिन् नक्षत्रे

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकनक्षत्र/ एक--नक्षत्र n. a lunar mansion consisting of only one star or one whose name occurs but once S3Br. Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=एकनक्षत्र&oldid=249835" इत्यस्माद् प्रतिप्राप्तम्