एकनट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकनटः, पुं, (एको मुख्यो नटः ।) मुख्यनटः । तत्प- र्य्यायः । कथकः २ । इति त्रिकाण्डशेषः ॥ कथा- प्राणः ३ । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकनट¦ पु॰ एकी मुख्यो नटः। नाट्यप्रवर्त्तके मुख्यनटे त्रिका॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकनट¦ m. (-टः) The principal actor in a drama, the manager. E. एक chief, and नट an actor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकनट/ एक--नट m. the principal actor in a drama , the manager (who recites the prologue) L.

"https://sa.wiktionary.org/w/index.php?title=एकनट&oldid=249838" इत्यस्माद् प्रतिप्राप्तम्