एकनाराशंस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकनाराशंस वि.
(एकं नराशंसं यस्मिन्) सोमयाग का तृतीय अथवा सायंसवन केवल एक नराशंस पात्र वाला, अर्थात् जिसमें केवल एक नराशंस पात्र हो, श्रौ.को.सं. II.572।

"https://sa.wiktionary.org/w/index.php?title=एकनाराशंस&oldid=477724" इत्यस्माद् प्रतिप्राप्तम्