एकपक्षः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपक्षः, त्रि, (एकः पक्षो यस्य ।) सहायः । इति त्रिकाण्डशेषः ॥ (एकः पक्षः इति विग्रहे । अद्वितीयः पक्षः ॥ यथा, रघौ १४ । ३४ । “इत्येकपक्षाश्रयविक्लवत्वात् आसीत् स दोलाचलचित्तवृत्तिः ॥)

"https://sa.wiktionary.org/w/index.php?title=एकपक्षः&oldid=120904" इत्यस्माद् प्रतिप्राप्तम्