एकपर्व्वतक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपर्व्वतक¦ पु॰ पर्वतभेदे
“कुरुभ्यः प्रस्थितास्ते तु (कृष्ण-भीमार्ज्जुनाः) मध्येन कुरुजाङ्गलम्। रम्यं पद्मसरोगत्वाकालकूटमतीत्य च। गण्डकीञ्च महाशोणं सदानीरां त-थैव च। एकपर्वतके सद्यः क्रमेणेत्याव्रजन्त ते। उत्तीर्य्यसरयूं रम्यां दृष्ट्वा पूर्वाञ्च कोशलाम्” भा॰ स

२१

९ अ॰।

"https://sa.wiktionary.org/w/index.php?title=एकपर्व्वतक&oldid=249966" इत्यस्माद् प्रतिप्राप्तम्