एकपलाश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपलाश¦ पु॰ एकःपलाशो यस्य। एकपत्रमात्रवृक्षे तत्र भवःतस्येदं वा गहा॰ छ। एकपलाशीय तत्रभवे तदीये च त्रि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपलाश/ एक--पलाश m. a tree with one leaf g. गहा-दिPa1n2. 4-2 , 138.

"https://sa.wiktionary.org/w/index.php?title=एकपलाश&oldid=249969" इत्यस्माद् प्रतिप्राप्तम्