एकपातिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपातिन्¦ त्रि॰ एकः सन् पतति पत--णिनि
“सहसुपेति” स॰। एकाकितया

१ पतनशीले अतिरात्रयागसंस्थे

२ अहर्विशेषे न॰
“एकपातीनि त्वहानान्यतिरात्राः” आश्व॰ श्रौ॰

१२ ,

६ ,

३२ ।
“चतुर्विंशाभिजिद्विषुवन्महा-व्रतादीनि एकपातीन्यहानि तानि अतिरात्रसंस्थानिभवन्ति” नारा॰।

३ ऋग्भेदे स्त्री ङीप्।
“धाय्याश्चा-त्रैकपातिनिः” आश्व॰ श्रौ॰

५ ,

१९ ,

११ ।
“अग्निर्होतागृहपतिः स राजेति प्रतिपदेकपातिनी पच्छः”

६ ,

५ ,

६ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपातिन्/ एक-- mfn. having a common or the same appearance , appearing together , belonging to each other RPra1t. A1s3vS3r. etc.

एकपातिन्/ एक-- mfn. having a single or common प्रतीकor first word , quoted together as one verse (as मन्त्रs) AitBr. i , 19 , 9 A1s3vS3r. v , 18 , 11.

"https://sa.wiktionary.org/w/index.php?title=एकपातिन्&oldid=249990" इत्यस्माद् प्रतिप्राप्तम्