एकपात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपात्र/ एक--पात्र mfn. being in one and the same vessel TS. vi.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपात्र न.
ऊर्ध्वपात्र का पर्याय या समानार्थी, आश्व.श्रौ.सू. 5.9.29 भाष्य।

"https://sa.wiktionary.org/w/index.php?title=एकपात्र&oldid=477728" इत्यस्माद् प्रतिप्राप्तम्