एकपात्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपात्री स्त्री.
एक और वही (इडा) पात्र (जिसमें सभी ए 187 प्रकार के हविर्द्रव्य ः पुरोडाश, दधि, पयस्या सोम याग में एक साथ रखे जाते हैं), का.श्रौ.सू. 9.9.4 (एक- पात्र्यामासाद्य प्रदक्षिणम्)।

"https://sa.wiktionary.org/w/index.php?title=एकपात्री&oldid=477729" इत्यस्माद् प्रतिप्राप्तम्