एकपुरुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपुरुष¦ पु॰ एकः श्रेष्ठः पुरुषः।

१ पुरुषोत्तमे परमेश्वरे तस्यश्रेष्ठत्वमुक्तं गीतायाम्
“यस्मात् क्षरमतीतोऽहमक्षरादपिचोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्त-मः” तस्य च पुरुषत्वमन्तर्यामितया सर्व्वदेहे पुरि वा-सात्।
“द्वा सुपर्ण्णा सयुजा सखाया समानवृक्षं वृक्षं-परिषष्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्ति अन्योअ-नश्नन्नभिचाकशीति” श्रुतौ वृक्षरूपदेहे वासोक्तेश्च पुरु-षत्वम्।

२ प्रधानपुरुषे च। एकः पुरुषो यस्मिन्।

३ एकपुरुषान्धिते त्रि॰।
“तथैकपुरुषं राष्ट्रं विलम्बादृष्ट-निर्गमम्” भाग॰

६ ,

५ ,

७ ,
“एकः पुरुषोभोक्ता यत्र।

४ ए-कपुरुषभोक्तृके भोगभेदे तत्रायं भेदः प्रपितामहादीनांत्रयाणां जीवित्वे एकपुरुष एव भोगः यथाह दा॰ त॰व्यासः
“पिता पितामहो यस्य जीवेच्च प्रपितामहः। त्रयाणां जीवतां भोगोविज्ञेयोह्येकपुरुषः”।
“युगसद्भोगेषष्टिवर्षेऽपि न त्रेपुरुषिकः प्रपितामहस्य तत्र स्वातन्त्र्यात्तस्यैव भोगस्तेन तत्रैकपुरुषो भोगः” दाय॰ त॰ रघु॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपुरुष/ एक--पुरुष m. the one supreme Spirit Prab. : one man only

एकपुरुष/ एक--पुरुष m. a unique or excellent man L.

एकपुरुष/ एक--पुरुष mfn. having or consisting of only one man BhP. vi , 5 , 7.

"https://sa.wiktionary.org/w/index.php?title=एकपुरुष&oldid=250037" इत्यस्माद् प्रतिप्राप्तम्