एकप्रदान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकप्रदान/ एक--प्रदान mfn. receiving the offerings at the same time or sacrifice (as deities) A1s3vS3r. i , 3 , 18.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकप्रदान वि.
(एकस्मिन्नेव समये प्रदानं यस्य) जिसे एक साथ एक ही समय में प्रदान करते हैं (चमस से द्रवाहुति ‘चमसैः’ के साथ अर्पित किया जाने वाला आश्विन पुरोडाश, ‘एकप्रदानश्चमसैः’ का.श्रौ.सू. 12.6.12।

"https://sa.wiktionary.org/w/index.php?title=एकप्रदान&oldid=477732" इत्यस्माद् प्रतिप्राप्तम्