एकप्रस्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकप्रस्थ¦ पु॰ कर्म॰।

१ एकन्मिन् प्रस्थे धान्यमानभेदे मालादि॰आद्युदात्तोऽयम्। एकः प्रस्थोऽस्य।

२ एकप्रस्थयुक्ते पर्वते पु॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकप्रस्थ/ एक--प्रस्थ m. " having one table-land " , N. of a mountain([ T. ]) g. माला-दिPa1n2. 6-2 , 88.

"https://sa.wiktionary.org/w/index.php?title=एकप्रस्थ&oldid=250070" इत्यस्माद् प्रतिप्राप्तम्