एकभार्य्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकभार्य्या¦ स्त्री एकस्यैव भार्य्या।

१ अनन्यपतिकायां साध्व्यांस्त्रियां
“तामेकभार्य्यां परिवादभीरोः” रघुः।
“एकभा-र्य्याम् सध्वीम्” मल्लि॰। एका भार्य्या यस्य।

२ अन्यस्त्रीरहिते पु॰। एकेन भार्य्यः।

३ एकभर्त्तव्ये त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=एकभार्य्या&oldid=250115" इत्यस्माद् प्रतिप्राप्तम्