एकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकम् त्रि, (एतीति । इण गतौ । “इण्भीकापा- शल्यतिमर्च्चिभ्यः कन्” ॥ ३ । ४३ । इत्युणादिसूत्रेण कन् ।) मुख्यम् । अन्यत् । केवलम् । इत्यमरः ॥ (“त्वमेको ह्यस्य सर्व्वस्य विधानस्य स्वयम्भुवः” । इति मनौ १ । ३ । “अजामेकां लोहितशुक्लकृष्णाम्” इति श्रुतिः ॥ “एकातपत्रं जगतः प्रभुत्वम्” । इति रघुवंशे २ । ४७ । “ममात्र भावैकरसं मनः स्थिरम्” इति कुमारे ५ । ८२ ॥) आदिसंख्या । इति मेदिनी । अथैकवाचकानि । परमात्मा १ विधुः २ क्षितिः ३ गणेशदन्तः ४ शुक्रचक्षुः ५ । इति कविकल्प- लता ॥ अग्निः ६ सूर्य्यः ७ देवराजः ८ यमः ९ । इति महाभारते वनपर्ब्ब ॥ (सर्व्वनामशब्दोऽयम् । तथा च सिद्धान्तकौमुद्यां “सर्व्वादयश्च पञ्चत्रिं- शत्” इत्युक्त्वा “त्यद्-तद्-यद् एतद्-इदम्-अदस् एक-द्वि-युष्मद्-अस्मद्-भवत्-किम्” इत्युक्तवान् । यथा शाकुन्तले २ अङ्के । “विश्रान्तेन भवता ममाप्येकस्मिन् कर्म्मणि सहायेन भवितव्यम्” । पुं, स्वनामख्यात ऐलवंशीयो नृपतिभेदः । यथा, भागवते ९ । १५ । २ । ‘श्रुतायोर्वसुमान् पुत्रः सत्यायोश्च श्रुतं जयः । रयस्य सुतएकश्च जयस्य तनयोऽमितः’ ॥ परमेश्वरः । विष्णुः । यथा विष्णुसंहितायाम् । “एको नैकः सवः कः किम्” । “परमार्थतः सजा- तीयविजातीयस्वगतभेदराहित्यादेकः” । इति भाष्यम् । घटे घटान्तरात् भेदः सजातीयभेदः । घटे पटात् भेदः विजातीयभेदः । घटे कपाला- देर्भेदः स्वगतभेदः ॥)

"https://sa.wiktionary.org/w/index.php?title=एकम्&oldid=493935" इत्यस्माद् प्रतिप्राप्तम्