एकयोनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकयोनि¦ त्रि॰ एका समा योनिर्जातिरस्यं।

१ समानजातौ
“एत-द्विधानं विज्ञेयं विभागमेकयोनिषु” मनुः
“समानजा-तिषु” कुल्लू॰ कर्म॰।

२ एकस्मिन्नुत्पत्तिस्थाने स्त्री एकायोनिरुत्पत्तिस्थानं यस्य।

३ समानोत्पत्तिस्थानके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकयोनि¦ mfn. (-निः-निः-नि) Uterine, of the same mother. E. एक and योनि womb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकयोनि/ एक--योनि f. the same womb

एकयोनि/ एक--योनि mfn. of the same mother A1s3vS3r.

एकयोनि/ एक--योनि mfn. of the same origin or caste Mn. ix , 148.

"https://sa.wiktionary.org/w/index.php?title=एकयोनि&oldid=250195" इत्यस्माद् प्रतिप्राप्तम्