एकरज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरजः, पुं, (रज्यते इति रजः । एको मुख्यो रजः । रञ्जनद्रव्यम् ।) भृङ्गराजवृक्षः । इति जटाधरः ॥ (भृङ्गराजशब्देऽस्य गुणादयो बोद्धव्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरज¦ पु॰ एकं श्रेष्ठतया रज्यते केशोऽनेन रन्ज--घञर्थेकरणे क। भृङ्गराजे जटा॰। स च केशरञ्जनद्रव्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरज¦ m. (-जः) A plant, (Verbesina scandens:) see भृङ्गराज। E. एक excel- lent, and रजस् farina.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरज/ एक--रज m. Verbesina Scandens L.

"https://sa.wiktionary.org/w/index.php?title=एकरज&oldid=250197" इत्यस्माद् प्रतिप्राप्तम्