एकराज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकराज्¦ पु॰ एको राजते क्विप्।

१ सार्वभौमे
“हिरण्यकशि-पूराजन्नजेयमजरामरम्। आत्मानमप्रतिद्वन्द्वमेकराजंव्यधित्सत” भाग॰

७ ,

३ ,

१ ,
“तस्मिन् महेन्द्रभवने महा-बलो महासुरोनिर्ज्जितलोकएकराट्” भाग॰

७४ ,

११ ,
“यावदीशो महानुर्व्यामाभिमन्यव एकराट्” भाग॰

१ ,

१८ ,

६ ,
“एकएव राजते राज--क्विप्।

२ पर-मेश्वरे तस्यैव भासा सर्वस्य भासनात् तस्य तथात्वम्। तथा हि
“तमेव भ्रान्तमनुभाति सर्वं तस्य भासा सर्वमिदंविभाति” श्रुत्या
“यदादित्यगतं तेजो जगद्भासयतेऽखि-लम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजा विद्धि मामकम्” गीतोक्तेः
“अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्। आद्यं त्रिकं ब्रह्मरूपं मायारूपं ततो द्वयम्” इत्युक्तेश्च[Page1478-b+ 38] तस्य सर्वेषां भानप्रयोजकत्वात्
“एष स्वयंज्योतिरितिश्रुतेस्तस्य स्वयंप्रकाशमानत्वात् स्वप्रकाशे अन्यानपे-क्षणाच्च तथात्वम्।
“स वा एष द्रष्टा नापश्यद्दृश्यमेकराट्” भाग॰

३ ,

५ ,

२० ,

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकराज्/ एक--राज् mfn. shining alone , alone visible BhP. iii , 5 , 24

एकराज्/ एक--राज् m. ( ट्)the only king or ruler , monarch RV. viii , 37 , 3 AV. iii , 4 , 1 AitBr. etc.

एकराज्/ एक--राज् m. the king alone Ka1tyS3r. xxii , 11 , 33.

"https://sa.wiktionary.org/w/index.php?title=एकराज्&oldid=250215" इत्यस्माद् प्रतिप्राप्तम्