एकरात्रिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरात्रिक¦ mfn. (-कः-की-कं) For a night, of a night. E. एक and रात्रि night, with ठक् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरात्रिक/ एक--रात्रिक mfn. lasting for one night

एकरात्रिक/ एक--रात्रिक mfn. lasting for one day and night (as food) Mn. iv , 223

एकरात्रिक/ एक--रात्रिक mfn. staying one night MBh.

"https://sa.wiktionary.org/w/index.php?title=एकरात्रिक&oldid=250224" इत्यस्माद् प्रतिप्राप्तम्