एकराशिभूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकराशिभूत¦ mfn. (-तः-ता-तं) Heaped or collected together. E. एकराशि and भूत become.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकराशिभूत/ एक--राशि---भूत mfn. heaped or collected together , mingled.

"https://sa.wiktionary.org/w/index.php?title=एकराशिभूत&oldid=250237" इत्यस्माद् प्रतिप्राप्तम्