एकादशन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादशन्¦ त्रि॰ एकाधिका दश नि॰ आत्। (एगार)

१ संख्या-न्विते

२ तत्संख्यायाञ्च ततः पूरणे डट्। एकादश तत्-पूरणे यत्संख्यया एकादशसंख्या पूर्य्यते तादृशसंख्या-न्विते त्रि॰ स्त्रियां ङीप्। एकादशी सा च चन्द्रस्य सूर्य्यम-ण्डलप्रवेशनिर्गमक्रियायुक्तैकादशचन्द्रमण्डलकलाक्रियारूपेतत्क्रियोपलक्षिते वा तिथिभेदे स्त्री। डटि संख्यापूर्ब्बकादपि क्वचित् मुट्। एकादशम तदर्थे त्रि॰।
“मनुर्वै धर्मसावर्ण्णिरेकादशमआत्मवान्” भाग॰

८ ,

१३ ,

१२ । स्त्रियां ङीप्। एकादश परिमाणमस्य संघस्य कन्। एक दशक तत्संख्यामिते गणे।
“एकादशकश्च गणस्तन्मा-त्मात्रपञ्चकश्चैव”
“सात्विक एकादशकः प्रवर्त्तते वैकृताद-हङ्कारात्” सा॰ का॰ स च गणस्तत्रैव दर्शितः
“बुद्धी-न्द्रियाणि चक्षुःश्रोतध्राणरसनत्वगाख्यानि। वाक्पाणि-पादपायूपस्थानि कर्म्मेन्द्रियाण्याहुः। उभयात्मकमत्रमनः” सां॰ का॰। एवं रुद्रगणः। एकादशानामवयवः कन्। एका-दशक तत्संख्यायाम् न॰
“रुद्रैकादशकेऽधिकम्” मुग्ध॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादशन्¦ plur. mfn. (-श) Eleven. E. एक one, दशन् ten, with आङ् inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादशन् [ēkādaśan], num. a. Eleven.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादशन् mfn. eleven.

"https://sa.wiktionary.org/w/index.php?title=एकादशन्&oldid=493975" इत्यस्माद् प्रतिप्राप्तम्