एकादेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादेश¦ पु॰ कर्म॰। पाणिन्युक्ते उभयस्थानिप्रभवेएकस्मिन्नादेशे। एकादेशश्च यथा मुरारिरित्यत्र मु-रशब्दस्य अन्त्याकारस्य अरिशब्दादिभूताकारस्य चेत्युभयोःस्थाने दीर्घभूत एक आकारः एवमन्यत्रापि।
“एका-देश उदात्तेनोदात्तः” पा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादेश/ एका m. substitution of one sound for two or more

एकादेश/ एका m. the one sound substituted for two or more (as in contraction of vowels etc. ) , APra1t. Pa1n2. etc.

"https://sa.wiktionary.org/w/index.php?title=एकादेश&oldid=250873" इत्यस्माद् प्रतिप्राप्तम्