एवम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

सर्वनामम्[सम्पाद्यताम्]

  1. तथा

തർജ്ജമകൾ[सम्पाद्यताम्]

आम्गलम्:

  1. in this manner
  2. thus

मलयाळम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एवम्, व्य, साम्यम् । सादृश्यम् । यथा । अग्निरेवं विप्रः । अग्निरिवेत्यर्थः । तत्पर्य्यायः । वत् २ वा ३ यथा ४ तथा ५ इव ६ । वत्स्थाने व इति केचित् पठन्ति । अयं प्रकारः । (यथा, कुमारे । ६ । ८४ । “एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी” ॥) तत्पर्य्यायः । इत्थम् २ । अवधारणम् । इत्यमरः ॥ यथा । एवमेतत् । अस्य पर्य्यायः एवशब्दे लि- खितः । अङ्गीकारः । अर्थप्रश्नः । परकृतिः । पृच्छा । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एवम् अव्य।

इव

समानार्थक:एवम्

3।3।251।2।1

अमा सह समीपे च कं वारिणि च मूर्धनि। इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये॥

पदार्थ-विभागः : , शेषः

एवम् अव्य।

इत्थम्

समानार्थक:एवम्

3।3।251।2।1

अमा सह समीपे च कं वारिणि च मूर्धनि। इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये॥

पदार्थ-विभागः : , शेषः

एवम् अव्य।

साम्यम्

समानार्थक:व,वा,यथा,तथा,इव,एवम्

3।4।9।1।6

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये। मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

एवम् अव्य।

अनुमतिः

समानार्थक:ओम्,एवम्,परमम्

3।4।12।2।4

पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम्. प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

एवम् अव्य।

निश्चयार्थः

समानार्थक:एवम्,तु,पुनर्,वा,एव

3।4।15।2।1

मृषा मिथ्या च वितथे यथार्थं तु यथातथम्. स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एवम्¦ अव्य॰ इण--बा॰ वमु।
“एवमिति प्रकृतपरामर्शप्रका-रेवार्थोपदेशनिर्देशनिञ्चयाङ्गीकारवार्थेषु” गणर॰ उक्तेषुअर्थेषु। क्रमेण उदा॰ तत्रैव।

१ प्रकृतपरामर्शे
“एववादिनि देवर्षौ” कुमा॰।

२ प्रकारे। एवं कुरुते। इवार्थे

३ सादृश्ये अग्निरेवं विप्रः।

४ उपदेशे एवं पठ।

५ निर्द्देशेएव तावत्।

६ निश्चये। एवमेतत् कः सन्देहः।

७ अङ्गीकारे एवं कुर्म्मः। वार्थे

८ समुच्चयार्थे
“अहार्य्य-मेवंमृगनाभिपत्रम्”।
“यथेतमनेवम्” शा॰ सू॰।

९ सम्बन्वये

१० परकृतौ

११ प्रश्ने च मेदि॰। तत्र एवम्भूतः एवकृत इत्यादौ क्रियाविशेषणत्वम् एवं विधः एवं-प्रकारैत्यादौ द्रव्यविशेषणत्वमिति भेदः
“एवंविधे-नाहवचेष्टितेन” रघुः।
“एवमादीन् विजनीयात् प्रका-शाल्लों ककण्टकान्”
“अन्येषाञ्चैवमादीनाम् मद्याना-मोदनस्य च” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एवम्¦ ind. A particle implying,
1. Likeness, (as, so, like.)
2. Assent, [Page142-b+ 55] (yes, verily.)
3. Sameness of manner, (thus, in this way.)
4. Certainly, (indeed, assuredly, even so.)
5. Command, (so, thus, &c.)
6. An expletive. E. इण् to go, वम् affix; also एव।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एवम् [ēvam], ind.

Thus, so, in this manner or way; (referring to what precedes as well as to what follows); अस्त्येवम् Pt. 1 it is so; एवंवादिनि देवर्षौ Ku.6.84; ब्रूया एवम् Me.13 (what follows); एवमस्तु be it so, amen; यद्येवम् so; ।कमेवम् why so; मैवम्, मा मैवम् oh, not so, (do not do so) एवम् has sometimes an adjectival force; एवं वचनम् such words.

Yes, quite so (implying assent); सीता-अहो जाने तस्मिन्नेव काले वर्ते । राम- एवम् U.1; एवं यदात्थ भगवन् Ku.2.31. It is also said to have the senses of.

likeness.

sameness of manner;

affirmation or determination;

command; or it is often used merely as an expletive. (In the Vedas एवम् occurs very rarely; its place being usually taken up by एव).-Comp. -अवस्थ a. so situated or circumstanced.-आदि, -आद्य a. of such qualities or kind, such and the like; एवमादिभिः Ś.5; Ku.5.29. -कान्तम् A column connected with one, two or three minor pillars and having a lotus-shaped base; एकोपपादसंयुक्तं द्वित्र्युपपादेन संयुतम् । एवंकान्तमिति प्रोक्तं मूले पद्मासनान्वितम् ॥ Mānasāra 15.242-3. -कारम् ind. in this manner. -काल a. containing so many syllabic instants. -क्रतु a. Ved. thus minded. -गत a. being in this condition or so circumstanced; एवं गते under these circumstances. -गुण a. possessing such virtues; पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि Ś.1.12. -नामन् a. so called, bearing this name. -प्रकार, -प्राय a. of such a kind; वयमपि न खल्वेवंप्रायाः क्रतुप्रतिघातिनः U.5.29; Ś.7.24. -भत a. of such quality or description, so, such. -रूप a. of such a kind or form. -वादः such an expression. एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी K. -विद्, -विद्वस् a. knowing so or such, well-informed. -विधa. of such a kind, such. -वीर्य a. possessing such a power. -वृत्त, -वृत्ति a. behaving such; of such a kind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एवम् ind. (fr. pronom. base एBRD. ; probably connected with 1. एव) , thus , in this way , in such a manner , such , (it is not found in the oldest hymns of the वेद, where its place is taken by 1. एव, but occurs in later hymns ind. in the ब्राह्मणs , especially in connection with विद्, " to know " , and its derivatives [ e.g. य एवं वेद, he who knows so ; See. एवं-विद्, col. 3] ; in classical Sanskrit एवम्occurs very frequently , especially in connection with the roots वच्, " to speak " , and श्रु, " to hear " , and refers to what precedes as well as to what follows [ e.g. एवम् उक्त्वा, having so said Page232,3 ; एवम् एवै-तत्, this is so ; एवम् अस्तुor एवम् भवतु, be it so , I assent ; अस्त्य् एवम्, it is so ; यद्य् एवम्, if this be so ; किम् एवम्, how so? what is the meaning of it? what does this refer to? मै-वम्, not so! एवम्- यथाor यथा- एवम्, so - as]) Mn. S3ak. etc.

एवम् ind. (it is also often used like an adjective [ e.g. एवं ते वचने रतः, rejoicing in such words of thine ; where एवम्= एवं-विधे]) MBh. S3ak. etc.

एवम् ind. sometimes एवम्is merely an expletive

एवम् ind. according to lexicographers एवम्may imply likeness (so)

एवम् ind. sameness of manner (thus)

एवम् ind. assent (yes , verily)

एवम् ind. affirmation (certainly , indeed , assuredly)

एवम् ind. command (thus , etc. )

एवम् ind. and be used as an expletive.

"https://sa.wiktionary.org/w/index.php?title=एवम्&oldid=494041" इत्यस्माद् प्रतिप्राप्तम्