ऐकपद्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकपद्य¦ न॰ एकपदस्य एकार्थकैकविभक्त्यन्तस्य भावः ष्यञ्। संसृष्टार्थत्वे अनेकपादानामेकार्थबोधकतासम्पादने स-सादिभावे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकपद्यम् [aikapadyam], 1 Unity of words.

Being formed into one word.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकपद्य n. (See. the last) unity of words , the state of being one word Ka1s3. on Pa1n2. 2-1 , 25.

"https://sa.wiktionary.org/w/index.php?title=ऐकपद्य&oldid=494062" इत्यस्माद् प्रतिप्राप्तम्