ऐकाहिकज्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकाहिकज्वरः, पुं, (ऐकाहिक एकाहभवो ज्वरः ।) एकदिनान्तरागतज्वरः । तस्यौषधं यथा, -- “पीतं वृश्चिकमूलन्तु पर्य्युषितजलेन वै । सार्द्धं विनाशयेद्दाहं ज्वरञ्च परमेश्वर ! ॥ शिखायाञ्चैव तद्बद्धं भवेदैकाहिकादिनुत् । एतत् सकाञ्जिकं पीतं रक्तकुष्ठज्वरादिनुत् ॥ वास्योदकेन पीतं तत् वृहद्विषहरं भवेत्” । इति गारुडे १९३ अध्यायः ॥ (“ऐकाहिको द्याहिकश्च स्त्र्याहिकश्च तथापरः” । “मुस्तामृतामलक्यश्च नागरं कण्टकारिका । कणाचूर्णान्वितः क्वाथस्तथा मधुसमन्वितः ॥ ऐकाहिकं वा वेलाद्यं ज्वरजातं व्यपोहति । वानरेन्द्रमुखं दिव्यं तरुणादित्यतेजसम् ॥ ज्वरमैकाहिकं घोरं तत्क्षणादेव नश्यति । वानराकृतिमालिख्य खटिकाभिः पुनः शृणु ॥ गन्धपुष्पाक्षतैर्धूपैरर्च्चयेद्भिषजां वरः” । मन्त्रो यथा, ओ~ हां ह्रीं श्रीं सुग्रीवाय महाबलपराक्रमाय सूर्य्यपुत्त्राय अमिततेजसे ऐकाहिक-द्व्याहिक- त्र्याहिक-चातुर्थिक-महाज्वर-भूतज्वर-भयज्वर- शोकज्वर-क्रोधज्वर-वेलाज्वर-प्रभृतिज्वराणां बन्ध बन्ध ह्रां ह्रीं ह्रूं फट् स्वाहा । इति हारीते चि- कित्सास्थाने । २ अध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=ऐकाहिकज्वर&oldid=121260" इत्यस्माद् प्रतिप्राप्तम्