ऐतश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतशः [aitaśḥ], N. of a Muni. -Comp. -प्रलापः N. of a section of the Atharvaveda by the above Muni (Coming after the Kuntāpa hymns).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतश m. N. of a मुनि.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aitaśa, Aitaśāyana. See Etaśa, Etaśāyana. The Aitaśapralāpa, or ‘Discourse of Aitaśa,’ is a part of the Atharvaveda.[१]

  1. xx. 129-132. Cf. Bṛhaddevatā, viii. 101, with Macdonell's note.
"https://sa.wiktionary.org/w/index.php?title=ऐतश&oldid=473045" इत्यस्माद् प्रतिप्राप्तम्