ऐन्द्रवायवग्रह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रवायवग्रह पु.
(इन्द्रवाय्वोः अयम् ऐन्द्रवायवः ग्रहः) इन्द्र एवं वायु को समर्पित सोम-आहरणों में एक का नाम, यह युग्म देवताओं के लिए अर्पण का अंग होता है (द्विदेवत्यग्रह), आप.श्रौ.सू. 12.2०.18-21; - पात्र - पात्र का नाम जिससे इन्द्र एवं वायु को द्रवार्पण किया जाता है (ऊर्ध्वपात्रों में एक), बौ.श्रौ.सू. 7.12। ऐन्द्रवायवग्रह

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रवायवग्रह&oldid=477782" इत्यस्माद् प्रतिप्राप्तम्