ऐशिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐशिकः, त्रि, (ईशस्य अयम् । ईश + ईकण् ।) ईश्वरसम्बन्धी । ईश्वरेर इति भाषा ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐशिक¦ mfn. (-कः-की-कं)
1. Divine, heavenly.
2. Regal, royal. E. ईश, and ठक् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐशिक mfn. relating to शिवetc. R. i , 56 , 6 ( v.l. ऐषीक).

"https://sa.wiktionary.org/w/index.php?title=ऐशिक&oldid=494120" इत्यस्माद् प्रतिप्राप्तम्