ऐषुकार्य्यादि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषुकार्य्यादि¦ पु॰ पाणिन्युक्ते विषये देशेऽर्थे भक्तल्प्रत्ययनिमित्तेशब्दगण भेदे। स च गणः
“ऐषुकारि, सारस्यायन। चान्द्रायण। द्व्याक्षायण। त्र्याक्षायण। औडायन। जौलायन। खाडायन। दासमित्रि दासमित्रायण शौद्रा-यण द्राक्षायण, शायण्डायन। तार्क्ष्यायण। शौभ्रायण। सौवीर। सौवीरायण। शयण्ड। शौण्ड। शयाण्ड। वैश्व मानव। वैश्व धेनव। नड। तुण्डदेव। विश्वदेव। सापिण्डि”।

"https://sa.wiktionary.org/w/index.php?title=ऐषुकार्य्यादि&oldid=252965" इत्यस्माद् प्रतिप्राप्तम्