ओख्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओख् [ōkh], 1 P. (ओखति, ओखाञ्चकार, ओखितुम्, ओखित)

To be dry.

To be able; be sufficient.

To adorn or grace.

To refuse.

To ward off, prevent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओख् cl.1 P. ओखति, ओखां-चकार, ओखिता, etc. ,to be dry or arid; to be able , suffice; to adorn; to refuse , ward off Dha1tup. v , 7.

"https://sa.wiktionary.org/w/index.php?title=ओख्&oldid=253068" इत्यस्माद् प्रतिप्राप्तम्