ओजिष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओजिष्ठ [ōjiṣṭha], a. (Super. of उग्र also) Most strong, vehement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओजिष्ठ mfn. superl. of उग्रSee.

ओजिष्ठ m. N. of a मुनि, BrahmaP.

ओजिष्ठ m. pl. the descendants of the same ib. ; ([ cf. Zd. aojista.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a पृथुक god. Br. II. ३६. ७३.

"https://sa.wiktionary.org/w/index.php?title=ओजिष्ठ&oldid=494147" इत्यस्माद् प्रतिप्राप्तम्