ओत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओत¦ त्रि॰ आ + वेञ् + क्त।

१ अन्तर्व्याप्तौ कर्म्मणि क्त।

२ तथास्यूतेत्रि॰
“यस्मिंश्चित्तं सर्वमोतं जनानाम्” यजु॰

३४ ,

५ ।
“ओतञ्च प्रोतञ्चेति” श्रुतिः।

३ पटीयदीर्घतन्तौ च(टानारसुत)।
“यदिदं सर्वमप्स्वोतं च प्रोतञ्च, कस्मिन्नुखल्वाप ओताश्च प्रोताश्च” इत्यादि। छा॰ उ॰ बहुकृत्वःप्रयोगः। तत्र स्थूलानां परिच्छिन्नानां कारणेनसूक्ष्मेण आपरमात्मपर्य्यन्तं व्याप्यत्वमेवेति छा॰ उ॰भाष्ययोर्निर्ण्णीतं यथा
“यदिदं सर्व्वमप्स्वोतञ्च प्रोतञ्च,कस्मिन्नुखल्वाप ओताश्च प्रोताश्चेति” छा॰ उप॰।
“यदिदं सर्व्वं पार्थिवं धातुजातमप्सूदके ओतञ्च दीर्घपट-तन्तुवत्प्रोतञ्च तिर्य्यक्तन्तुवदुपरिततं वा अद्भिःमर्व्वतो-ऽन्तर्बहिर्भूताभिर्व्याप्तमित्यर्थः। अन्यथा सक्तुमुष्टिवद्वि-शीर्य्येत। इदं तावदनुमानमुपन्यस्तम्। यत्कार्य्यं परि-च्छिनं स्थूलं कारणेनापरिच्छिन्नेन सूक्ष्मेण व्याप्तमितिदृष्टम्। यथा पृथिव्यद्भिस्तथा पूर्ब्बं पूर्व्वमुत्तरेणोत्त-रेण व्यापिना भवितव्यमित्येष आसर्व्वान्तरादात्मनः प्र-श्नार्थः। यत्र भूतानि पञ्च संहतान्येवोत्तरोत्तरं सूक्ष्म-भावेन व्यापकेन कारणरूपेण च व्यवतिष्ठन्ते। न चपरमात्मनोऽर्वाक्तद्व्यतिरेकेण वस्त्वन्तरमस्ति
“सत्यस्य[Page1557-b+ 38] सत्यमिति” श्रुतेः। सत्यञ्च भूतपञ्चकं सत्यस्य सत्यं चपर आत्मा। कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति। तासामपि कार्य्यत्वात्स्थूलचात्परिच्छिन्नत्वाच्च क्वचिद्धिओतप्रोतभावेन भवितव्यम्। क्व तासामोतप्रोतभावइत्येवमुत्तरोत्तरं प्रश्नप्रसङ्गो योजयितव्यः” भा॰। (
“वायौ गार्गीति, कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति,अन्तरिक्षलोकेषु गर्गीति, कस्मिन्नु खल्वन्तरिक्षलोकाओताः प्रोताश्चेति, गन्धर्बलोकेषु गार्गीति, कस्मिन्नु खलुगन्धर्व्वलोका ओताश्च प्रोताश्चेति, आदित्यलोकेषु गार्गीति,कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति, चन्द्रलोकेषुगार्गीति, कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति,नक्षत्रलोकेषु गार्गीति, कस्मिन्नु खलु नक्षत्रलोका ओ-ताश्च प्रोताश्चेति, देवलोकेषु गार्गीति, कस्मिन्नु खलु देव-लोका ओताश्च प्रोताश्चेति, इन्द्रलोकेषु गार्गीति, कस्मिन्नुखल्विन्द्रलोका ओताश्च प्रोताश्चेति, प्रजापतिलोकेषुगार्गीति, कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोता-श्चेति, ब्रह्मलोकेषु गार्गीति, कस्मिन्नु खलु ब्रह्मलोकाओताश्च प्रोताश्चेति, सहोवाच गार्गि! मातिप्रा-क्षीर्मा ते मूर्द्धा व्यपप्तदनतिप्रश्न्यां वै देवतामतिपृच्छसिगार्गि! मातिप्राक्षीरिति ततो ह गार्गी वाचक्नव्युपर-राम” उपनि॰। (
“वायौ गार्गीति। नन्वग्नाविति वक्तव्यम्। नैषदोषोऽग्नेः पार्थिवमपां वा धातुमनाश्रित्येतरमूतवत्-स्वातन्त्र्येणात्मलाभो नास्तीति। तस्मिन्नोतप्रोतभावो नो-पदिश्यते। कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्ष-लोकेषु गार्गीति। तान्येव भूतानि संहतान्यन्तरिक्षलो-कास्तान्यपि गन्धर्बलोकेषु गन्धर्वलोका आदित्यलोकेष्वा-दित्यलोकाश्चन्द्रलोकेषु चन्द्रलोका नक्षत्रलोकेषु नक्षत्र-लोका देवलोकेषु देवलोका इन्द्रलोकेष्विन्द्रलोका विराड्-शरीरारम्भकेषु भूतेषु प्रजापतिलोकेषु प्रजापतिलोकाब्रह्मलोकेषु ब्रह्मलोका नामाण्डारम्भकाणि भूतानि। सर्व्वत्र हि सूक्ष्मतारतम्यक्रमेण प्राण्युपभोगाश्रयाकार-परिणतानि संहतानि। तान्येवं पञ्चेति बहुवचन-भाञ्जि। कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति। स होवाच याज्ञवल्क्यो हे गार्गि! मातिप्राक्षीः स्वंप्रश्नं न्यायप्रकारमतीत्यागमेन प्रष्टव्यां देवतामनुमानेनमा प्राक्षीरित्यर्थः। पृच्छन्त्याश्च मा ते तव मूर्द्ध्वा शिरोव्यपप्तद्विस्पष्टं मा पतेत्। देवतायाः प्रश्नः{??}गम-[Page1558-a+ 38] विषयस्तं प्रश्नविषयमतिक्रान्तो गार्ग्याः प्रश्नः आनुमा-निकत्वात्स यस्या देवतायाः प्रश्नः सातिप्रश्न्या नातिप्रश्न्यांअनतिप्रश्न्यां स्व{??}श्नाविषयैव केवलागमगम्येत्यर्थः। ताम-नतिप्रश्न्यां वै देवतामतिपृच्छसि अतो गार्गि! मातिप्राक्षी-र्मर्त्तुञ्चेन्नेच्छसि ततो ह ग र्गी वाचक्न व्युपरराम” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओत [ōta], a. [आ-वे-क्त] Woven, sewn with threads across. -Comp. -प्रोत a.

sewn crosswise and lengthwise.

extending in all directions Mb.5. (-तम्) ind. crosswise and lengthwise, vertically and horizontally.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओत/ ओ ( आ-उत) mfn. interwoven BhP. Mun2d2Up.

ओत/ ओ (for 2. See. col. 3) mfn. addressed , invoked , summoned AV.

ओत/ ओ (for 1. See. 4. ओ-) p.p. of आ-वे, p. 156 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=ओत&oldid=494152" इत्यस्माद् प्रतिप्राप्तम्