ओदनपाकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदनपाकी¦ स्त्री ओदनस्य पकि इव पाकी यस्याः ङीष्।

१ नीलझिण्टिकायाम्।

३ ओषधिभेदे शब्दार्थच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदनपाकी/ ओदन--पाकी f. ( Pa1n2. 4-1 , 64 ) Barleria Caerulea Bhpr. Nigh.

"https://sa.wiktionary.org/w/index.php?title=ओदनपाकी&oldid=494158" इत्यस्माद् प्रतिप्राप्तम्