ओलड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओलड, इ कि उत्क्षेपे । इति कविकल्पद्रुमः ॥ (वा चुरां-उमं-सकं-सेट् ।) अन्तस्थतृतीयोपधः । इ ओलण्ड्यते । कि ओलण्डयति ओलण्डति तण्डुलं लोकः । कर्पूरमोलण्डयतीति दर्शनात् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओलड¦ क्षेपे इदित् वा चुरा॰ उभ॰ पक्षे भ्वादि॰ पर॰ सक॰सेट्। ओलण्डयति ते औलिलण्डत् त ओलण्डयाम्बभूव आस चकार चक्रे। पक्षे ओलण्डति औलण्डीत्ओलण्डाम् बभूव आस चकार।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओलड¦ r. 1st and 10th cls. (इ) ओलडि (ओलण्डति or ओलण्डयति) To dart or throw up: some consider the initial vowel to be indicatory, and make the root लडि q. v.

"https://sa.wiktionary.org/w/index.php?title=ओलड&oldid=253379" इत्यस्माद् प्रतिप्राप्तम्