औक्षकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्षकम्, क्ली, उक्ष्णां समूहः । (“गोत्रोक्षोष्ट्रो- रभ्रेति” । ४ । २ । ३९ ॥ वुञ् ।) वृषसमूहः । इत्य- मरः ॥ ए~डे गरुर पाल इति भाषा ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्षकम् [aukṣakam] औक्षम् [aukṣam], औक्षम् A multitude of oxen; चक्रे निमीलदल- सेक्षणमौक्षकेण Śi.5.62.

"https://sa.wiktionary.org/w/index.php?title=औक्षकम्&oldid=253601" इत्यस्माद् प्रतिप्राप्तम्