औडवि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडवि¦ त्रि॰ ओडवं रागविशेवमनुशीलयति इञ्। ओडवरागानुशीले। ततः स्वार्थेदामन्या॰ छ औडवीय। तदर्थे[Page1567-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडवि m. pl. N. of a warrior tribe g. दामन्य्-आदिPa1n2. 5-3 , 116 (not in Ka1s3. )

"https://sa.wiktionary.org/w/index.php?title=औडवि&oldid=253718" इत्यस्माद् प्रतिप्राप्तम्