औतथ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औतथ्य [autathya] औचथ्य [aucathya], औचथ्य a. Belonging to the family of उतथ्य; अहल्या नाम गौतमस्य महर्षेरौचथ्यस्य धर्मपत्नी Mv.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औतथ्य m. a descendant of उतथ्य, N. of दीर्घतमस्MBh. (See. औचथ्यabove ).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AUTATHYA : Son of Utathya (See under Utathya).


_______________________________
*7th word in right half of page 77 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=औतथ्य&oldid=427079" इत्यस्माद् प्रतिप्राप्तम्