औत्तङ्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तङ्क [auttaṅka], a. of उत्तङ्क; औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामेति भारत Mb.14.56.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तङ्क mf( ई)n. relating or belonging to उत्तङ्कMBh. xiv.

"https://sa.wiktionary.org/w/index.php?title=औत्तङ्क&oldid=253789" इत्यस्माद् प्रतिप्राप्तम्