औत्तम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तम¦ त्रि॰ उत्तमेन निर्वृत्तादि सङ्कला॰ अण्।

१ उत्तमेननिर्वृत्ते

२ तत्सन्निकृष्टदेशादौ च।

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see under Manu; फलकम्:F1: M. 3. ४७; वा. ६२. 3.फलकम्:/F devatas of; फलकम्:F2: वा. ६२. २३-33.फलकम्:/F sons of; फलकम्:F3: वा. ६२. ३४-35, ३६.फलकम्:/F क्ष- त्रिय-प्रणेतारः।

"https://sa.wiktionary.org/w/index.php?title=औत्तम&oldid=427082" इत्यस्माद् प्रतिप्राप्तम्