औत्तमिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तमिक [auttamika], a. (-की f.) Referring to the gods who are in the highest place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तमिक mfn. (fr. उत्तम) , relating to the gods who are in the highest place (in the sky) Nir.

"https://sa.wiktionary.org/w/index.php?title=औत्तमिक&oldid=253808" इत्यस्माद् प्रतिप्राप्तम्