औत्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तर¦ त्रि॰ उत्तरत्यस्मात् उद् + तॄ--अपादानेऽप् ततःस्वार्थेऽण्। उत्तारके
“इतरेषामुपदेशेन दुःखादिनिवारकेऋषौ।
“यत्रौत्तराणां सर्वेषामृषीणाम् नाहुषस्य च” भा॰ व॰

१० ,

५४

६ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तर [auttara], a. (-री-रा) [उत्तर-अण्] Northern, living in the north. -Comp. -अह a. belonging to the following day. -पथिक a. going in the north direction. -पदिकa. comprehended in the last word or term. -भक्तिक a. Taken after meal; Charaka.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तर mfn. (fr. 1. उत्तर) , living in the northern country MBh.

"https://sa.wiktionary.org/w/index.php?title=औत्तर&oldid=494205" इत्यस्माद् प्रतिप्राप्तम्