औत्तानपादिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तानपादिः, पुं, (उत्तानपादस्यापत्यम् पुमान् । उत्तानपाद + इञ् ।) ध्रुवः । इत्यमरः ॥ स तु उत्तानपादराजपुत्त्रः । स्वायम्भुवमनुपौत्त्रः । (यथा भागवते । ४ । १० । ३० । “औत्तानपादे भगवांस्तव शार्ङ्गधन्वा देवः क्षिणोत्ववनतार्त्तिहरो विपक्षान् ॥ उत्तानपादात् सुरुच्यां जात उत्तमः । इति महा- भारतम् ॥) ग्रहाणामुपरिस्थितनिश्चलतारा च ॥

"https://sa.wiktionary.org/w/index.php?title=औत्तानपादिः&oldid=121568" इत्यस्माद् प्रतिप्राप्तम्