औदनिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदनिकः, त्रि, (ओदनं शिल्पमस्य । ओदन + ठञ् ।) सूपकारः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदनिक वि।

पाककर्ता

समानार्थक:सूपकार,बल्लव,आरालिक,आन्धसिक,सूदा,औदनिक,गुण

2।9।28।1।4

आरालिका आन्धसिकाः सूदा औदनिका गुणाः। आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु॥

स्वामी : महानसाधिकारी

वृत्ति : पचनम्

 : महानसाधिकारी

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदनिक¦ त्रि॰ ओदनाय प्रभवति संतापा॰ ठञु। ओदन-निष्पादनाय समर्थे सूपकारे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदनिक¦ m. (-कः) A cook. E. ओदन boiled rice, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदनिकः [audanikḥ], [ओदनाय प्रभवति ठञ्]

A cook, (one who knows how to cook.)

One to whom rice or mashed grain is given at regular times.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदनिक mf( ई)n. (fr. ओदन) , one who knows how to cook mashed grain g. संतापा-दिPa1n2. 5-1 , 101.

"https://sa.wiktionary.org/w/index.php?title=औदनिक&oldid=494213" इत्यस्माद् प्रतिप्राप्तम्