औदनिकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदनिकः, त्रि, (ओदनं शिल्पमस्य । ओदन + ठञ् ।) सूपकारः । इत्यमरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदनिकः [audanikḥ], [ओदनाय प्रभवति ठञ्]

A cook, (one who knows how to cook.)

One to whom rice or mashed grain is given at regular times.

"https://sa.wiktionary.org/w/index.php?title=औदनिकः&oldid=253946" इत्यस्माद् प्रतिप्राप्तम्