औदभृज्जि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदभृज्जि¦ पुंस्त्री उदभृज्जस्यापत्यम् इञ्।

१ उद्भृज्जस्यापत्येततोयुवप्रत्ययस्य पैलादि॰ लुक्।

२ तदीययुवापत्ये च। एवंऔदमज्जि औदमेधि औदव्रजि औदशुद्धि इत्येतेऽपिशब्दाः तत्तदपत्ये तत्तद्युवापत्ये च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदभृज्जि m. a descendant of उद-भृज्जib.

"https://sa.wiktionary.org/w/index.php?title=औदभृज्जि&oldid=253970" इत्यस्माद् प्रतिप्राप्तम्