औदयिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदयिक¦ त्रि॰ उदये लग्नकाले भवः ठञ्। लग्नकालभवे स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदयिक [audayika], a. (-की f.) [उदय-ठञ्] One of the five different states of the soul (with Jainas), when actions arise and exert an inherent influence on the future.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदयिक mfn. to be reckoned from sunrise

औदयिक mfn. relating to or happening in an auspicious time , prosperous T.

औदयिक mfn. (with भाव, the state of the soul when actions arise Sarvad. )

"https://sa.wiktionary.org/w/index.php?title=औदयिक&oldid=494214" इत्यस्माद् प्रतिप्राप्तम्