औदर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदर्य [audarya], a. [उदरे भवः यत्]

Being in the womb; अल्पा- हारतया त्वग्निं शमयौदर्यमुत्थितम् Mb.12.17.5.

Entered into the womb. -र्यः A son; Bhāg.3.24.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदर्य mfn. being in the stomach or belly

औदर्य mfn. being in the womb BhP.

"https://sa.wiktionary.org/w/index.php?title=औदर्य&oldid=494217" इत्यस्माद् प्रतिप्राप्तम्